B 134-14 Phetkariṇītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 134/14
Title: Phetkariṇītantra
Dimensions: 32 x 12 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4854
Remarks:
Reel No. B 134-14 Inventory No. 53091
Title Phetkāriṇītantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.0 cm
Folios 44
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation phe. kā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/4854
Manuscript Features
Excerpts
Beginning
oṃ namaḥ paramadevatāyai
krodhāj jvalantī(!) jvalanaṃ vamantīṃ
sṛṣṭiṃ dahantīṃ ditijaṃ grasantīṃ
bhīmaṃ nadantīṃ praṇamāmi kṛtyāṃ
rorūyamānāṃ kṣudhayograkālīm
unmattabhairavaṃ nārasiṃhaṃ ḍāmarabhairavam
śivākāraṃ mālinyādyam asitāṅgādiyāmalam
siddhiyogeśvaraṃ tantre yoginījālasambhavam
dṛṣṭvau(!) kṛtvā vidhiṃ pheṭ(!)kāriṇītantraṃ viracyate (fol. 1v1–3)
End
etaj japtvā sahasrāṇi japānte vidhyati dhruvaṃ
muhur muhuḥ japen maṃtraṃ ity āha krodhabhūpatiḥ
phetkariṇītantre
iyaṃ mayoktā kṛtyā samastāgamasārabhūtā?
śatror vināśāya dhanāya samyak
sadbhiḥ sadeyaṃ niyataṃ niyojyā
puṣṭāviddurjjanasiṃhā paraghātinī kṛtyā?
gaditā siddhidātrī
mayātra phetkāriṇītaṃtre
sṛṣṭisthitivināśānām advitīyātibhairavī
mahākṛtyā smṛtā nityasantatārivināśinī (fol. 43v8–9 and 44r1–2)
Colophon
iti śrīphetkariṇītaṃtre devīśvarasaṃvāde ceṭikāsādhanaṃ nāma viṃśatitamaḥ paṭalaṃ sampūrṇaṃ śubham (fol. 44r2)
Microfilm Details
Reel No. B 134/14
Date of Filming 17-10-1971
Exposures 46
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 17v–18r
Catalogued by MS
Date 04-02-2008
Bibliography