B 134-14 Phetkariṇītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 134/14
Title: Phetkariṇītantra
Dimensions: 32 x 12 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4854
Remarks:


Reel No. B 134-14 Inventory No. 53091

Title Phetkāriṇītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.0 cm

Folios 44

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation phe. . and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4854

Manuscript Features

Excerpts

Beginning

oṃ namaḥ paramadevatāyai

krodhāj jvalantī(!) jvalanaṃ vamantīṃ

sṛṣṭiṃ dahantīṃ ditijaṃ grasantīṃ

bhīmaṃ nadantīṃ praṇamāmi kṛtyāṃ

rorūyamānāṃ kṣudhayograkālīm

unmattabhairavaṃ nārasiṃhaṃ ḍāmarabhairavam

śivākāraṃ mālinyādyam asitāṅgādiyāmalam

siddhiyogeśvaraṃ tantre yoginījālasambhavam

dṛṣṭvau(!) kṛtvā vidhiṃ pheṭ(!)kāriṇītantraṃ viracyate (fol. 1v1–3)

End

etaj japtvā sahasrāṇi japānte vidhyati dhruvaṃ

muhur muhuḥ japen maṃtraṃ ity āha krodhabhūpatiḥ

phetkariṇītantre

iyaṃ mayoktā kṛtyā samastāgamasārabhūtā?

śatror vināśāya dhanāya samyak

sadbhiḥ sadeyaṃ niyataṃ niyojyā

puṣṭāviddurjjanasiṃhā paraghātinī kṛtyā?

gaditā siddhidātrī

mayātra phetkāriṇītaṃtre

sṛṣṭisthitivināśānām advitīyātibhairavī

mahākṛtyā smṛtā nityasantatārivināśinī (fol. 43v8–9 and 44r1–2)

Colophon

iti śrīphetkariṇītaṃtre devīśvarasaṃvāde ceṭikāsādhanaṃ nāma viṃśatitamaḥ paṭalaṃ sampūrṇaṃ śubham (fol. 44r2)

Microfilm Details

Reel No. B 134/14

Date of Filming 17-10-1971

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 17v–18r

Catalogued by MS

Date 04-02-2008

Bibliography